HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza075 -- 善調乘

Text-cluster:
別譯雜阿含: bza075 雜阿含: za1152 SN: SN,I,161 (Akkosa) Sk(E): Enomoto 1994, no.1152 (Uv 20.20, 18, 19a)

bza075

如是我聞:一時佛在舍衛國 祇樹給孤獨園


時有摩納,名曰卑嶷,往詣佛所,面於佛前不善口意,罵詈世尊,加諸誹謗,種種觸惱。爾時如來見聞是已,語卑嶷言:

「譬如世間,於大節會鋸無提日。當於其夜,汝於彼時頗 * 以衣服、瓔珞、種種餚膳餉親戚不?」

卑嶷答言:

「 實爾,餉與!」

佛告卑嶷:

「 若彼不受汝之所餉,此餉屬誰?」

卑嶷答言:

「 若彼不受,我還自取。」

佛言:

「如是,如是,卑嶷!汝於如來.至真.等正覺所面加罵辱,作諸謗毀,種種觸惱。汝雖與我,我不受取。譬如世人,有所捨與。前者受取,是名捨與,亦名受取。有人雖施,前人不受,是名為捨,不名為受。若人罵詈,瞋打毀呰,更還報者,是名為捨,是名為受。若人罵詈,瞋打毀呰,忍不加報,是名為捨,不名為受。」

卑嶷言:

「瞿曇!我聞先舊長老宿德,咸作是言: 『世若有佛‧無上‧ * 正真‧等正覺面前罵詈,終不生惱。』 我今罵汝,汝便生惱。」

爾時世尊即說偈言:

無有瞋恚者    於何而得瞋
調順正命者    無瞋汝當知
若瞋不報瞋    鬥戰難為勝
若不加報者    是則名為上
不瞋勝於瞋    行善勝不善
布施勝慳貪    實言勝妄語
不瞋不害者    常與賢聖俱
近諸惡人者    積瞋如丘山
瞋恚如狂 * 馬    制之 * 由轡勒
轡勒未為堅    制心乃名堅
是故我今者    名為善調乘


佛說是已,諸比丘聞佛所說,歡喜奉行。


View TEI-XML Source

tn0099-1152

如是我聞:一時佛住舍衛國祇樹給孤獨園。


時有年少賓耆迦婆羅門來詣佛所,於世尊面前作麤惡、不善語,瞋罵呵責。爾時世尊告年少賓耆迦:

「若於一時吉星之日,汝當會諸宗親眷屬耶?」

賓耆白佛:

「如是,瞿曇!」

佛告賓耆:

「若汝宗親不受食者,當如之何?」

賓耆白佛:

「不受食者,食還屬我。」

佛告賓耆:

「汝亦如是,如來面前作麤惡、不善語,罵辱呵責,我竟不受。如此罵者,應當屬誰?」

賓耆白佛:

「如是──瞿曇!──彼雖不受,且以相贈,則便是與。」

佛告賓耆:

「如是不名更相贈遺,何得便為相與?」

賓耆白佛:

「云何名為更相贈遺,名為相與?云何名不受相贈遺,不名相與?」

佛告賓耆:

「若當如是,罵則報罵,瞋則報瞋,打則報打,鬥則報鬥,名相贈遺,名為相與。若復──賓耆!──罵不報罵,瞋不報瞋,打不報打,鬥不報鬥,若如是者,非相贈遺,不名相與。」

賓耆白佛:

「瞿曇!我聞古昔婆羅門長老宿重行道大師所說: 『如來.應.等正覺面前罵辱,瞋恚訶責,不瞋不怒。』 而今瞿曇有瞋恚耶?」

爾時世尊即說偈言:

無瞋何有瞋    正命以調伏
正智心解脫    慧者無有瞋
以瞋報瞋者    是則為惡人
不以瞋報瞋    臨敵伏難伏
不瞋勝於瞋    三偈如前說


爾時年少賓耆白佛言:

「悔過──瞿曇!──如愚如癡,不辯不善,而於沙門瞿曇面前麤惡、不善語,瞋罵呵責。」

聞佛所說,歡喜隨喜,作禮而去。


View TEI-XML Source

Akkosasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 161. This is part of the text-cluster of BZA (T.100) sutra 075.

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho akkosakabhāradvājo brāhmaṇo– “bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.

Evaṃ vutte, bhagavā akkosakabhāradvājaṃ brāhmaṇaṃ etadavoca– “taṃ kiṃ maññasi, brāhmaṇa, api nu kho te āgacchanti mittāmaccā ñātisālohitā atithiyo [var] ”Ti? “Appekadā me, bho gotama, āgacchanti mittāmaccā ñātisālohitā atithiyo”ti. “‘Taṃ kiṃ maññasi, brāhmaṇa, api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā”’ti? “‘Appekadā nesāhaṃ, bho gotama, anuppademi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā”’ti. “‘Sace kho pana te, brāhmaṇa, nappaṭiggaṇhanti kassa taṃ hotī”’ti? “‘Sace te, bho gotama, nappaṭiggaṇhanti, amhākameva taṃ hotī”’ti. “Evameva kho, brāhmaṇa, yaṃ tvaṃ amhe anakkosante akkosasi, arosente rosesi, abhaṇḍante bhaṇḍasi, taṃ te mayaṃ nappaṭiggaṇhāma. Tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hoti”.

“Yo kho, brāhmaṇa, akkosantaṃ paccakkosati, rosentaṃ paṭiroseti, bhaṇḍantaṃ paṭibhaṇḍati, ayaṃ vuccati, brāhmaṇa, sambhuñjati vītiharatīti. Te mayaṃ tayā neva sambhuñjāma na vītiharāma. Tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hotī”ti. “Bhavantaṃ kho gotamaṃ sarājikā parisā evaṃ jānāti– ‘arahaṃ samaṇo gotamo’ti. Atha ca pana bhavaṃ gotamo kujjhatī”ti.

“Akkodhassa kuto kodho, dantassa samajīvino;
sammadaññā vimuttassa, upasantassa tādino.
“Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

“Ubhinnamatthaṃ carati, attano ca parassa ca;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
“Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
janā maññanti bāloti, ye dhammassa akovidā”ti.

Evaṃ vutte, akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama…pe… esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti.

Alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.