HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza093 -- 婆羅門失牛

Text-cluster:
別譯雜阿含: bza093 雜阿含: za1179 SN: SN,I,170 (Bahudhītara)

bza093

如是我聞:一時佛在毘舍離國 大林之中。


爾時如來著衣持鉢,入城乞食。食訖,攝其衣鉢,并復洗足,坐一樹下,住於天住。時有一婆羅門,名 * 湊羅突邏闍,失產乳牛,遍處推求。經於六日,不知牛處。次第求覓,趣大林中,遙見如來,在樹下坐,容貌殊特,諸根寂定,心意恬靜,獲於最上調伏之意,如似金樓,威光赫然。見是事已,往詣佛所,即於佛前而說偈言:

云何比丘樂獨靜    如是思惟何所得

爾時世尊說偈答言:

我於諸得失    都無有愁憂
汝莫謂於我    與汝等無異

時婆羅門復說偈言:

此中真是梵住處    實如比丘之所說
我欲論 * 我家中事    唯願少聽我所說
沙門汝今者    宴坐林樹間
亦無有失牛    六日之憂苦
當知此沙門    真為寂然樂
汝亦不種稻    何憂於灌水
亦不憂稻穗    有出不出者
如是等眾苦    汝今久捨離
亦不種胡麻    又不恐荒穢
汝亦無如是     * 耘耨之苦惱
當知彼沙門    實為寂然樂
* 家有草敷    敷來經七月
中有眾毒蟲    蝎螫生苦惱
汝無如是事    沙門為快樂
汝無有七子    [怡-台+龍]悷難教授
舉貸負他債    汝無如是事
沙門為快樂    汝又無七女
或有產一子    或 * 有無子者
喪夫來歸家    無有如是事
當知沙門樂    亦無諸債主
晨朝來至門    債索所負 *
無有如是事    沙門為快樂
汝無有朽舍    遍中諸空器
鼷鼠在中戲     * 摚觸出音聲
擾亂廢我睡    通夕不得眠
汝無有惡婦    醜陋目黃睛
中夜強驅起    日夕常罵詈
或說家寒苦    或云負他債
沙門無此事    當知為快樂

爾時世尊復說偈言:

婆羅門當知    往日三佛陀
於彼彌絺羅    菴婆羅園中
說斷一切苦    并與盡苦道
修八聖道分    安隱得涅槃

時婆羅門復說偈言:

婆羅門當知    汝言為至誠
無賊偷我牛    已經於六日
無有如斯事    真實為快樂
我實無稻田    而生乏水想
又不憂稻穗    有出不出者
我無如是苦    常知為快樂
我無胡麻田    生草而荒穢
我無如 * 是事    真實 * 名為樂
我實無草敷    經歷於七月
又無毒蟲出    蠍螫家眷苦
我無如 * 是事    真實為快樂
我無有七子    [怡-台+龍]悷而難教
各自 * 而債負    為他所敦蹙
我又無七女    或產不產者
喪夫還歸家    我無如此苦
我亦無債主    晨朝來扣門
徵索所負物    又亦無朽舍
滿中諸空器    鼷鼠戲其中
* 摚觸出音聲    擾亂廢我睡
竟宿不得眠    亦無有惡婦
黃眼而醜陋    中夜強驅起
日夕常罵詈    或說 * 家貧苦
或云負他債    都無如斯苦
真實為快樂    婆羅門當知
汝不斷愛憎    不得免是苦
斷欲離 * 諸愛    然後得快樂

爾時世尊為婆羅門種種說法,示、教、利、喜。(廣說如上。)……(乃至)盡諸有結,不受後有。時尊者欝 * 湊羅突 * 邏闍得阿羅漢,得解脫樂,踊躍歡喜,而說偈言:

今我極憘樂    大仙所說法
聞法得解 * 悟    都無諸取捨
不虛見世尊    遇佛獲道果


View TEI-XML Source

tn0099-1179

如是我聞:一時佛住毘舍離國大林精舍。


時有毘梨耶婆羅豆婆遮婆羅門,晨朝買牛,未償其價,即日失牛,六日不見。時婆羅門為覓牛故,至大林精舍,遙見世尊坐一樹下,儀容挺特,諸根清淨;其心寂默,成就止觀;其身金色,光明焰照。見已,即詣其前,而說偈言:

云何無所求    空寂在於此
獨一處空閑    而得心所樂

爾時世尊說偈答曰:

若失若復得    於我心不亂
婆羅門當知    莫謂彼如我
心計於得失    其心不自在

時婆羅門復說偈言:

最勝梵志處    如比丘所說
我今當自說    真實語諦聽
沙門今定非    晨朝失牛者
六日求不得    是故安樂住
沙門今定非    種殖胡麻田
慮其草荒沒    是故安樂住
沙門今定非    種稻田乏水
畏葉枯便死    是故安樂住
沙門今定無    寡女有七人
悉養孤遺子    是故安樂住
沙門今定無    七不愛念子
放逸多負債    是故安樂住
沙門今定無    債主守其門
求索長息財    是故安樂住
沙門今定無    七領重臥具
憂勤擇諸蟲    是故安樂住
沙門今定無    赤眼黃髮婦
晝夜聞惡聲    是故安樂住
沙門今定無    空倉群鼠戲
常憂其羸乏    是故安樂住

爾時世尊說偈答言:

我今日定不    晨朝失其牛
六日求不得    是故安樂住
我今日定無    種殖胡麻田
常恐其荒沒    是故安樂住
我今日定無    種稻田乏水
畏葉便枯死    是故安樂住
我今日定無    寡女有七人
悉養孤遺子    是故安樂住
我今日定無    七不愛念子
放逸多負債    是故安樂住
我今日定無    債主守其門
求索長息財    是故安樂住
我今日定無    七領重臥具
憂勤擇諸蟲    是故安樂住
我今日定無    黃頭赤眼婦
晝夜聞惡聲    是故安樂住
我今日定無    空倉群鼠戲
常憂其羸乏    是故安樂住
不捨念不念    眾生安樂住
斷欲離恩愛    而得安樂住

爾時世尊為精進婆羅豆婆遮婆羅門種種說法,示、教、照喜,如佛常法,次第說法──布施、持戒,……(乃至)於正法中心得無畏。即從座起,合掌白佛:

「我今得於正法、律出家學道,成比丘分,修梵行不?」

佛告婆羅門:

「汝今可得於正法、律出家,受具足,修諸梵行,……(乃至)得阿羅漢,心善解脫。」

爾時精進婆羅豆婆遮婆羅門得阿羅漢,緣自覺知,得解脫樂,而說偈言:

我今甚欣樂    大仙法之上
得離貪欲樂    不生見於佛


View TEI-XML Source

Bahudhītarasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 170. This is part of the text-cluster of BZA (T.100) sutra 093.

Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.

Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa catuddasa balībaddā naṭṭhā honti. Atha kho bhāradvājagotto brāhmaṇo te balībadde gavesanto yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā addasa bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi–

“Na hi nūnimassa [var] samaṇassa, balībaddā catuddasa;
ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī.
“Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;
ekapaṇṇā dupaṇṇā [var] ca, tenāyaṃ samaṇo sukhī.
“Na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā;
ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.
“Na hi nūnimassa samaṇassa, santhāro sattamāsiko;
uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.
“Na hi nūnimassa samaṇassa, vidhavā satta dhītaro;
ekaputtā duputtā [var] ca, tenāyaṃ samaṇo sukhī.
“Na hi nūnimassa samaṇassa, piṅgalā tilakāhatā;
sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.
“Na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā;
detha dethāti codenti, tenāyaṃ samaṇo sukhī”ti.
“Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;
ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.
“Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;
ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.
“Na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā;
ussoḷhikāya naccanti, tenāhaṃ brāhmaṇā sukhī.
“Na hi mayhaṃ brāhmaṇa, santhāro sattamāsiko;
uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.
“Na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro;
ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.
“Na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā;
sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.
“Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;
detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī”ti.

Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti.

Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.