From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 018. This is part of the text-cluster of BZA (T.100) sutra 286. 
                
                    Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
                        anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi– 
                    
                        “Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati  [var] ;
                        
                        puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā”ti.
                    
                    Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi–
                    
                        “Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;
                        
                        jighacchā ca pipāsā ca, yassa bhāyati maccharī;
                        
                        tameva bālaṃ phusati, asmiṃ loke paramhi ca.
                        
                        “Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
                        
                        puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.
                    
                    Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi–
                    
                        “Te matesu na mīyanti, panthānaṃva sahabbajaṃ;
                        
                        appasmiṃ ye pavecchanti, esa dhammo sanantano.
                        
                        “Appasmeke pavecchanti, bahuneke na dicchare;
                        
                        appasmā dakkhiṇā dinnā, sahassena samaṃ mitā”ti.
                    
                    Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi–
                    
                        “Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;
                        
                        asanto nānukubbanti, sataṃ dhammo duranvayo  [var] .
                        
                        “Tasmā satañca asataṃ  [var] , nānā hoti ito gati;
                        
                        asanto nirayaṃ yanti, santo saggaparāyanā”ti.
                    
                    Atha kho aparā devatā bhagavato santike etadavoca– “kassa nu kho, bhagavā, subhāsitan”ti?
                    
                        “Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha–
                        
                        “Dhammaṃ care yopi samuñjakaṃ care,
                        
                        dārañca posaṃ dadamappakasmiṃ;
                        
                        sataṃ sahassānaṃ sahassayāginaṃ,
                        
                        kalampi nāgghanti tathāvidhassa te”ti.
                    
                    Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi–
                    
                        “Kenesa yañño vipulo mahaggato,
                        
                        samena dinnassa na agghameti;
                        
                        kathaṃ  [var]  sataṃ sahassānaṃ sahassayāginaṃ,
                        
                        kalampi nāgghanti tathāvidhassa te”ti.
                        
                        “Dadanti heke visame niviṭṭhā,
                        
                        chetvā vadhitvā atha socayitvā;
                        
                        sā dakkhiṇā assumukhā sadaṇḍā,
                        
                        samena dinnassa na agghameti.
                        
                         “Evaṃ sataṃ sahassānaṃ sahassayāginaṃ;
                        
                        kalampi nāgghanti tathāvidhassa te”ti.
                    
                 
                
This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
  
                        Source files coded with TEI.