HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza145 -- 三種良馬

Text-cluster:
別譯雜阿含: bza145 雜阿含: za0919 AN(A1): AN,I,290 (Assājānīya) AN(A2): AN,IV,397 (Assakhaḷuṅka)

bza145

如是我聞:一時佛在舍衛國 祇樹給孤獨園


爾時佛告諸比丘:

「譬如世間善乘之馬,凡有三種人,亦如是。有三種人,其第一者,駿疾、色、乘,悉皆具足。若有人,於佛法中如實知,見四真諦已,斷於三漏,所謂欲漏、有漏、無明漏,解脫、知見具足,盡諸有結,心得自在,生死已盡,梵行已立,所作已辦,不受後有,得阿羅漢,是名駿疾具足。……(餘如上說)。云何第二,二事具足,一不具足?於佛法中如實知見四真諦已,……(乃至)得阿羅漢, * 若通問難,……(餘如上說)。云何第三,三事具足?是人於佛法中如實知,見四真諦已,……(乃至)有福德,能得利養,是名三事具足。」


佛說是已,時諸比丘聞佛所說,歡喜奉行。


View TEI-XML Source

tn0099-0919

如是我聞:一時佛住王舍城迦蘭陀竹園。


爾時世尊告諸比丘:

「世間有三種良馬。何等為三?謂有馬捷疾具足、非色具足、非形體具足,有馬捷疾具足、色具足、非形體具足,有馬捷疾具足、色具足、形體具足。如是於此法、律有三種善男子。何等為三?有善男子捷疾具足、非色具足、非形體具足,有善男子捷疾具足、色具足、非形體具足,有善男子捷疾具足、色具足、形體具足。」

「何等為善男子捷疾具足、非色具足、非形體具足?謂善男子此苦聖諦如實知,此苦集聖諦如實知,此苦滅聖諦如實知,此苦滅道跡聖諦如實知。如是知、如是見已,欲有漏心解脫、有有漏心解脫、無明有漏心解脫:我生已盡,梵行已立,所作已作,自知不受後有,是名捷疾具足。云何非色具足?若有問阿毘曇、律,……乃至不能為決定解說,是名色不具足。何等非形體具足?謂非名聞大德,……乃至不感湯藥、眾具,是名形體不具足。是名善男子捷疾具足、非色具足、非形體具足。」

「何等為善男子捷疾具足、色具足、非形體具足?謂善男子此苦聖諦如實知,……乃至不受後有,是名捷疾具足。云何色具足?謂若有問阿毘曇、毘尼,……乃至能為決定解說,是名色具足。何等為非形體具足?謂非名聞大德,……乃至不能感湯藥、眾具,是名善男子捷疾具足、色具足、非形體具足。」

「何等為善男子捷疾具足、色具足、形體具足?謂善男子此苦聖諦如實知,……乃至不受後有,是名捷疾具足。何等為色具足?謂善男子若有問阿毘曇、毘尼,……乃至能為決定解說,是名色具足。何等為形體具足?謂善男子名聞大德,……乃至能感湯藥、眾具,是名形體具足。是名善男子捷疾具足、色具足、形體具足。」


佛說此經已,諸比丘聞佛所說,歡喜奉行!


View TEI-XML Source

Assājānīyasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: AN, I, 290. This is part of the text-cluster of BZA (T.100) sutra 145.

“Tayo ca, bhikkhave, bhadre assājānīye desessāmi tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

“Katame ca, bhikkhave, tayo bhadrā assājānīyā? Idha, bhikkhave, ekacco bhadro assājānīyo …pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā assājānīyā.

“Katame ca bhikkhave, tayo bhadrā purisājānīyā? Idha, bhikkhave, ekacco bhadro purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

“Kathañca, bhikkhave, bhadro purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā purisājānīyā”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.